स्वादयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
सम्बोधन
स्वादयितः / स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
द्वितीया
स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
तृतीया
स्वादयित्रा / स्वादयितृणा
स्वादयितृभ्याम्
स्वादयितृभिः
चतुर्थी
स्वादयित्रे / स्वादयितृणे
स्वादयितृभ्याम्
स्वादयितृभ्यः
पञ्चमी
स्वादयितुः / स्वादयितृणः
स्वादयितृभ्याम्
स्वादयितृभ्यः
षष्ठी
स्वादयितुः / स्वादयितृणः
स्वादयित्रोः / स्वादयितृणोः
स्वादयितॄणाम्
सप्तमी
स्वादयितरि / स्वादयितृणि
स्वादयित्रोः / स्वादयितृणोः
स्वादयितृषु
 
एक
द्वि
बहु
प्रथमा
स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
सम्बोधन
स्वादयितः / स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
द्वितीया
स्वादयितृ
स्वादयितृणी
स्वादयितॄणि
तृतीया
स्वादयित्रा / स्वादयितृणा
स्वादयितृभ्याम्
स्वादयितृभिः
चतुर्थी
स्वादयित्रे / स्वादयितृणे
स्वादयितृभ्याम्
स्वादयितृभ्यः
पञ्चमी
स्वादयितुः / स्वादयितृणः
स्वादयितृभ्याम्
स्वादयितृभ्यः
षष्ठी
स्वादयितुः / स्वादयितृणः
स्वादयित्रोः / स्वादयितृणोः
स्वादयितॄणाम्
सप्तमी
स्वादयितरि / स्वादयितृणि
स्वादयित्रोः / स्वादयितृणोः
स्वादयितृषु


अन्याः