स्वस्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
सम्बोधन
स्वस्कितः / स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
द्वितीया
स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
तृतीया
स्वस्कित्रा / स्वस्कितृणा
स्वस्कितृभ्याम्
स्वस्कितृभिः
चतुर्थी
स्वस्कित्रे / स्वस्कितृणे
स्वस्कितृभ्याम्
स्वस्कितृभ्यः
पञ्चमी
स्वस्कितुः / स्वस्कितृणः
स्वस्कितृभ्याम्
स्वस्कितृभ्यः
षष्ठी
स्वस्कितुः / स्वस्कितृणः
स्वस्कित्रोः / स्वस्कितृणोः
स्वस्कितॄणाम्
सप्तमी
स्वस्कितरि / स्वस्कितृणि
स्वस्कित्रोः / स्वस्कितृणोः
स्वस्कितृषु
 
एक
द्वि
बहु
प्रथमा
स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
सम्बोधन
स्वस्कितः / स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
द्वितीया
स्वस्कितृ
स्वस्कितृणी
स्वस्कितॄणि
तृतीया
स्वस्कित्रा / स्वस्कितृणा
स्वस्कितृभ्याम्
स्वस्कितृभिः
चतुर्थी
स्वस्कित्रे / स्वस्कितृणे
स्वस्कितृभ्याम्
स्वस्कितृभ्यः
पञ्चमी
स्वस्कितुः / स्वस्कितृणः
स्वस्कितृभ्याम्
स्वस्कितृभ्यः
षष्ठी
स्वस्कितुः / स्वस्कितृणः
स्वस्कित्रोः / स्वस्कितृणोः
स्वस्कितॄणाम्
सप्तमी
स्वस्कितरि / स्वस्कितृणि
स्वस्कित्रोः / स्वस्कितृणोः
स्वस्कितृषु


अन्याः