स्वर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दिता
स्वर्दितारौ
स्वर्दितारः
सम्बोधन
स्वर्दितः
स्वर्दितारौ
स्वर्दितारः
द्वितीया
स्वर्दितारम्
स्वर्दितारौ
स्वर्दितॄन्
तृतीया
स्वर्दित्रा
स्वर्दितृभ्याम्
स्वर्दितृभिः
चतुर्थी
स्वर्दित्रे
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
पञ्चमी
स्वर्दितुः
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
षष्ठी
स्वर्दितुः
स्वर्दित्रोः
स्वर्दितॄणाम्
सप्तमी
स्वर्दितरि
स्वर्दित्रोः
स्वर्दितृषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दिता
स्वर्दितारौ
स्वर्दितारः
सम्बोधन
स्वर्दितः
स्वर्दितारौ
स्वर्दितारः
द्वितीया
स्वर्दितारम्
स्वर्दितारौ
स्वर्दितॄन्
तृतीया
स्वर्दित्रा
स्वर्दितृभ्याम्
स्वर्दितृभिः
चतुर्थी
स्वर्दित्रे
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
पञ्चमी
स्वर्दितुः
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
षष्ठी
स्वर्दितुः
स्वर्दित्रोः
स्वर्दितॄणाम्
सप्तमी
स्वर्दितरि
स्वर्दित्रोः
स्वर्दितृषु


अन्याः