स्वर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दितव्यः
स्वर्दितव्यौ
स्वर्दितव्याः
सम्बोधन
स्वर्दितव्य
स्वर्दितव्यौ
स्वर्दितव्याः
द्वितीया
स्वर्दितव्यम्
स्वर्दितव्यौ
स्वर्दितव्यान्
तृतीया
स्वर्दितव्येन
स्वर्दितव्याभ्याम्
स्वर्दितव्यैः
चतुर्थी
स्वर्दितव्याय
स्वर्दितव्याभ्याम्
स्वर्दितव्येभ्यः
पञ्चमी
स्वर्दितव्यात् / स्वर्दितव्याद्
स्वर्दितव्याभ्याम्
स्वर्दितव्येभ्यः
षष्ठी
स्वर्दितव्यस्य
स्वर्दितव्ययोः
स्वर्दितव्यानाम्
सप्तमी
स्वर्दितव्ये
स्वर्दितव्ययोः
स्वर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दितव्यः
स्वर्दितव्यौ
स्वर्दितव्याः
सम्बोधन
स्वर्दितव्य
स्वर्दितव्यौ
स्वर्दितव्याः
द्वितीया
स्वर्दितव्यम्
स्वर्दितव्यौ
स्वर्दितव्यान्
तृतीया
स्वर्दितव्येन
स्वर्दितव्याभ्याम्
स्वर्दितव्यैः
चतुर्थी
स्वर्दितव्याय
स्वर्दितव्याभ्याम्
स्वर्दितव्येभ्यः
पञ्चमी
स्वर्दितव्यात् / स्वर्दितव्याद्
स्वर्दितव्याभ्याम्
स्वर्दितव्येभ्यः
षष्ठी
स्वर्दितव्यस्य
स्वर्दितव्ययोः
स्वर्दितव्यानाम्
सप्तमी
स्वर्दितव्ये
स्वर्दितव्ययोः
स्वर्दितव्येषु


अन्याः