स्वर्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
सम्बोधन
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
द्वितीया
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
तृतीया
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
चतुर्थी
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
पञ्चमी
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
षष्ठी
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
सप्तमी
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
सम्बोधन
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
द्वितीया
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
तृतीया
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
चतुर्थी
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
पञ्चमी
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
षष्ठी
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
सप्तमी
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


अन्याः