स्वर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दितः
स्वर्दितौ
स्वर्दिताः
सम्बोधन
स्वर्दित
स्वर्दितौ
स्वर्दिताः
द्वितीया
स्वर्दितम्
स्वर्दितौ
स्वर्दितान्
तृतीया
स्वर्दितेन
स्वर्दिताभ्याम्
स्वर्दितैः
चतुर्थी
स्वर्दिताय
स्वर्दिताभ्याम्
स्वर्दितेभ्यः
पञ्चमी
स्वर्दितात् / स्वर्दिताद्
स्वर्दिताभ्याम्
स्वर्दितेभ्यः
षष्ठी
स्वर्दितस्य
स्वर्दितयोः
स्वर्दितानाम्
सप्तमी
स्वर्दिते
स्वर्दितयोः
स्वर्दितेषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दितः
स्वर्दितौ
स्वर्दिताः
सम्बोधन
स्वर्दित
स्वर्दितौ
स्वर्दिताः
द्वितीया
स्वर्दितम्
स्वर्दितौ
स्वर्दितान्
तृतीया
स्वर्दितेन
स्वर्दिताभ्याम्
स्वर्दितैः
चतुर्थी
स्वर्दिताय
स्वर्दिताभ्याम्
स्वर्दितेभ्यः
पञ्चमी
स्वर्दितात् / स्वर्दिताद्
स्वर्दिताभ्याम्
स्वर्दितेभ्यः
षष्ठी
स्वर्दितस्य
स्वर्दितयोः
स्वर्दितानाम्
सप्तमी
स्वर्दिते
स्वर्दितयोः
स्वर्दितेषु


अन्याः