स्वर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दमानः
स्वर्दमानौ
स्वर्दमानाः
सम्बोधन
स्वर्दमान
स्वर्दमानौ
स्वर्दमानाः
द्वितीया
स्वर्दमानम्
स्वर्दमानौ
स्वर्दमानान्
तृतीया
स्वर्दमानेन
स्वर्दमानाभ्याम्
स्वर्दमानैः
चतुर्थी
स्वर्दमानाय
स्वर्दमानाभ्याम्
स्वर्दमानेभ्यः
पञ्चमी
स्वर्दमानात् / स्वर्दमानाद्
स्वर्दमानाभ्याम्
स्वर्दमानेभ्यः
षष्ठी
स्वर्दमानस्य
स्वर्दमानयोः
स्वर्दमानानाम्
सप्तमी
स्वर्दमाने
स्वर्दमानयोः
स्वर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दमानः
स्वर्दमानौ
स्वर्दमानाः
सम्बोधन
स्वर्दमान
स्वर्दमानौ
स्वर्दमानाः
द्वितीया
स्वर्दमानम्
स्वर्दमानौ
स्वर्दमानान्
तृतीया
स्वर्दमानेन
स्वर्दमानाभ्याम्
स्वर्दमानैः
चतुर्थी
स्वर्दमानाय
स्वर्दमानाभ्याम्
स्वर्दमानेभ्यः
पञ्चमी
स्वर्दमानात् / स्वर्दमानाद्
स्वर्दमानाभ्याम्
स्वर्दमानेभ्यः
षष्ठी
स्वर्दमानस्य
स्वर्दमानयोः
स्वर्दमानानाम्
सप्तमी
स्वर्दमाने
स्वर्दमानयोः
स्वर्दमानेषु


अन्याः