स्वर्दनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दनीयम्
स्वर्दनीये
स्वर्दनीयानि
सम्बोधन
स्वर्दनीय
स्वर्दनीये
स्वर्दनीयानि
द्वितीया
स्वर्दनीयम्
स्वर्दनीये
स्वर्दनीयानि
तृतीया
स्वर्दनीयेन
स्वर्दनीयाभ्याम्
स्वर्दनीयैः
चतुर्थी
स्वर्दनीयाय
स्वर्दनीयाभ्याम्
स्वर्दनीयेभ्यः
पञ्चमी
स्वर्दनीयात् / स्वर्दनीयाद्
स्वर्दनीयाभ्याम्
स्वर्दनीयेभ्यः
षष्ठी
स्वर्दनीयस्य
स्वर्दनीययोः
स्वर्दनीयानाम्
सप्तमी
स्वर्दनीये
स्वर्दनीययोः
स्वर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दनीयम्
स्वर्दनीये
स्वर्दनीयानि
सम्बोधन
स्वर्दनीय
स्वर्दनीये
स्वर्दनीयानि
द्वितीया
स्वर्दनीयम्
स्वर्दनीये
स्वर्दनीयानि
तृतीया
स्वर्दनीयेन
स्वर्दनीयाभ्याम्
स्वर्दनीयैः
चतुर्थी
स्वर्दनीयाय
स्वर्दनीयाभ्याम्
स्वर्दनीयेभ्यः
पञ्चमी
स्वर्दनीयात् / स्वर्दनीयाद्
स्वर्दनीयाभ्याम्
स्वर्दनीयेभ्यः
षष्ठी
स्वर्दनीयस्य
स्वर्दनीययोः
स्वर्दनीयानाम्
सप्तमी
स्वर्दनीये
स्वर्दनीययोः
स्वर्दनीयेषु


अन्याः