स्वर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
सम्बोधन
स्वर्तः / स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
द्वितीया
स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
तृतीया
स्वर्त्रा / स्वर्तृणा
स्वर्तृभ्याम्
स्वर्तृभिः
चतुर्थी
स्वर्त्रे / स्वर्तृणे
स्वर्तृभ्याम्
स्वर्तृभ्यः
पञ्चमी
स्वर्तुः / स्वर्तृणः
स्वर्तृभ्याम्
स्वर्तृभ्यः
षष्ठी
स्वर्तुः / स्वर्तृणः
स्वर्त्रोः / स्वर्तृणोः
स्वर्तॄणाम्
सप्तमी
स्वर्तरि / स्वर्तृणि
स्वर्त्रोः / स्वर्तृणोः
स्वर्तृषु
 
एक
द्वि
बहु
प्रथमा
स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
सम्बोधन
स्वर्तः / स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
द्वितीया
स्वर्तृ
स्वर्तृणी
स्वर्तॄणि
तृतीया
स्वर्त्रा / स्वर्तृणा
स्वर्तृभ्याम्
स्वर्तृभिः
चतुर्थी
स्वर्त्रे / स्वर्तृणे
स्वर्तृभ्याम्
स्वर्तृभ्यः
पञ्चमी
स्वर्तुः / स्वर्तृणः
स्वर्तृभ्याम्
स्वर्तृभ्यः
षष्ठी
स्वर्तुः / स्वर्तृणः
स्वर्त्रोः / स्वर्तृणोः
स्वर्तॄणाम्
सप्तमी
स्वर्तरि / स्वर्तृणि
स्वर्त्रोः / स्वर्तृणोः
स्वर्तृषु


अन्याः