स्वर्तयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
सम्बोधन
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
द्वितीया
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
तृतीया
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
चतुर्थी
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
पञ्चमी
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
षष्ठी
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
सप्तमी
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु
 
एक
द्वि
बहु
प्रथमा
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
सम्बोधन
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
द्वितीया
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
तृतीया
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
चतुर्थी
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
पञ्चमी
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
षष्ठी
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
सप्तमी
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु


अन्याः