स्वरितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वरितृ
स्वरितृणी
स्वरितॄणि
सम्बोधन
स्वरितः / स्वरितृ
स्वरितृणी
स्वरितॄणि
द्वितीया
स्वरितृ
स्वरितृणी
स्वरितॄणि
तृतीया
स्वरित्रा / स्वरितृणा
स्वरितृभ्याम्
स्वरितृभिः
चतुर्थी
स्वरित्रे / स्वरितृणे
स्वरितृभ्याम्
स्वरितृभ्यः
पञ्चमी
स्वरितुः / स्वरितृणः
स्वरितृभ्याम्
स्वरितृभ्यः
षष्ठी
स्वरितुः / स्वरितृणः
स्वरित्रोः / स्वरितृणोः
स्वरितॄणाम्
सप्तमी
स्वरितरि / स्वरितृणि
स्वरित्रोः / स्वरितृणोः
स्वरितृषु
 
एक
द्वि
बहु
प्रथमा
स्वरितृ
स्वरितृणी
स्वरितॄणि
सम्बोधन
स्वरितः / स्वरितृ
स्वरितृणी
स्वरितॄणि
द्वितीया
स्वरितृ
स्वरितृणी
स्वरितॄणि
तृतीया
स्वरित्रा / स्वरितृणा
स्वरितृभ्याम्
स्वरितृभिः
चतुर्थी
स्वरित्रे / स्वरितृणे
स्वरितृभ्याम्
स्वरितृभ्यः
पञ्चमी
स्वरितुः / स्वरितृणः
स्वरितृभ्याम्
स्वरितृभ्यः
षष्ठी
स्वरितुः / स्वरितृणः
स्वरित्रोः / स्वरितृणोः
स्वरितॄणाम्
सप्तमी
स्वरितरि / स्वरितृणि
स्वरित्रोः / स्वरितृणोः
स्वरितृषु


अन्याः