स्वरयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
सम्बोधन
स्वरयितः / स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
द्वितीया
स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
तृतीया
स्वरयित्रा / स्वरयितृणा
स्वरयितृभ्याम्
स्वरयितृभिः
चतुर्थी
स्वरयित्रे / स्वरयितृणे
स्वरयितृभ्याम्
स्वरयितृभ्यः
पञ्चमी
स्वरयितुः / स्वरयितृणः
स्वरयितृभ्याम्
स्वरयितृभ्यः
षष्ठी
स्वरयितुः / स्वरयितृणः
स्वरयित्रोः / स्वरयितृणोः
स्वरयितॄणाम्
सप्तमी
स्वरयितरि / स्वरयितृणि
स्वरयित्रोः / स्वरयितृणोः
स्वरयितृषु
 
एक
द्वि
बहु
प्रथमा
स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
सम्बोधन
स्वरयितः / स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
द्वितीया
स्वरयितृ
स्वरयितृणी
स्वरयितॄणि
तृतीया
स्वरयित्रा / स्वरयितृणा
स्वरयितृभ्याम्
स्वरयितृभिः
चतुर्थी
स्वरयित्रे / स्वरयितृणे
स्वरयितृभ्याम्
स्वरयितृभ्यः
पञ्चमी
स्वरयितुः / स्वरयितृणः
स्वरयितृभ्याम्
स्वरयितृभ्यः
षष्ठी
स्वरयितुः / स्वरयितृणः
स्वरयित्रोः / स्वरयितृणोः
स्वरयितॄणाम्
सप्तमी
स्वरयितरि / स्वरयितृणि
स्वरयित्रोः / स्वरयितृणोः
स्वरयितृषु


अन्याः