स्वभाव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वभावः
स्वभावौ
स्वभावाः
सम्बोधन
स्वभाव
स्वभावौ
स्वभावाः
द्वितीया
स्वभावम्
स्वभावौ
स्वभावान्
तृतीया
स्वभावेन
स्वभावाभ्याम्
स्वभावैः
चतुर्थी
स्वभावाय
स्वभावाभ्याम्
स्वभावेभ्यः
पञ्चमी
स्वभावात् / स्वभावाद्
स्वभावाभ्याम्
स्वभावेभ्यः
षष्ठी
स्वभावस्य
स्वभावयोः
स्वभावानाम्
सप्तमी
स्वभावे
स्वभावयोः
स्वभावेषु
 
एक
द्वि
बहु
प्रथमा
स्वभावः
स्वभावौ
स्वभावाः
सम्बोधन
स्वभाव
स्वभावौ
स्वभावाः
द्वितीया
स्वभावम्
स्वभावौ
स्वभावान्
तृतीया
स्वभावेन
स्वभावाभ्याम्
स्वभावैः
चतुर्थी
स्वभावाय
स्वभावाभ्याम्
स्वभावेभ्यः
पञ्चमी
स्वभावात् / स्वभावाद्
स्वभावाभ्याम्
स्वभावेभ्यः
षष्ठी
स्वभावस्य
स्वभावयोः
स्वभावानाम्
सप्तमी
स्वभावे
स्वभावयोः
स्वभावेषु