स्वप्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
सम्बोधन
स्वप्तः / स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
द्वितीया
स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
तृतीया
स्वप्त्रा / स्वप्तृणा
स्वप्तृभ्याम्
स्वप्तृभिः
चतुर्थी
स्वप्त्रे / स्वप्तृणे
स्वप्तृभ्याम्
स्वप्तृभ्यः
पञ्चमी
स्वप्तुः / स्वप्तृणः
स्वप्तृभ्याम्
स्वप्तृभ्यः
षष्ठी
स्वप्तुः / स्वप्तृणः
स्वप्त्रोः / स्वप्तृणोः
स्वप्तॄणाम्
सप्तमी
स्वप्तरि / स्वप्तृणि
स्वप्त्रोः / स्वप्तृणोः
स्वप्तृषु
 
एक
द्वि
बहु
प्रथमा
स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
सम्बोधन
स्वप्तः / स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
द्वितीया
स्वप्तृ
स्वप्तृणी
स्वप्तॄणि
तृतीया
स्वप्त्रा / स्वप्तृणा
स्वप्तृभ्याम्
स्वप्तृभिः
चतुर्थी
स्वप्त्रे / स्वप्तृणे
स्वप्तृभ्याम्
स्वप्तृभ्यः
पञ्चमी
स्वप्तुः / स्वप्तृणः
स्वप्तृभ्याम्
स्वप्तृभ्यः
षष्ठी
स्वप्तुः / स्वप्तृणः
स्वप्त्रोः / स्वप्तृणोः
स्वप्तॄणाम्
सप्तमी
स्वप्तरि / स्वप्तृणि
स्वप्त्रोः / स्वप्तृणोः
स्वप्तृषु


अन्याः