स्वनितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वनितृ
स्वनितृणी
स्वनितॄणि
सम्बोधन
स्वनितः / स्वनितृ
स्वनितृणी
स्वनितॄणि
द्वितीया
स्वनितृ
स्वनितृणी
स्वनितॄणि
तृतीया
स्वनित्रा / स्वनितृणा
स्वनितृभ्याम्
स्वनितृभिः
चतुर्थी
स्वनित्रे / स्वनितृणे
स्वनितृभ्याम्
स्वनितृभ्यः
पञ्चमी
स्वनितुः / स्वनितृणः
स्वनितृभ्याम्
स्वनितृभ्यः
षष्ठी
स्वनितुः / स्वनितृणः
स्वनित्रोः / स्वनितृणोः
स्वनितॄणाम्
सप्तमी
स्वनितरि / स्वनितृणि
स्वनित्रोः / स्वनितृणोः
स्वनितृषु
 
एक
द्वि
बहु
प्रथमा
स्वनितृ
स्वनितृणी
स्वनितॄणि
सम्बोधन
स्वनितः / स्वनितृ
स्वनितृणी
स्वनितॄणि
द्वितीया
स्वनितृ
स्वनितृणी
स्वनितॄणि
तृतीया
स्वनित्रा / स्वनितृणा
स्वनितृभ्याम्
स्वनितृभिः
चतुर्थी
स्वनित्रे / स्वनितृणे
स्वनितृभ्याम्
स्वनितृभ्यः
पञ्चमी
स्वनितुः / स्वनितृणः
स्वनितृभ्याम्
स्वनितृभ्यः
षष्ठी
स्वनितुः / स्वनितृणः
स्वनित्रोः / स्वनितृणोः
स्वनितॄणाम्
सप्तमी
स्वनितरि / स्वनितृणि
स्वनित्रोः / स्वनितृणोः
स्वनितृषु


अन्याः