स्वदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वदितृ
स्वदितृणी
स्वदितॄणि
सम्बोधन
स्वदितः / स्वदितृ
स्वदितृणी
स्वदितॄणि
द्वितीया
स्वदितृ
स्वदितृणी
स्वदितॄणि
तृतीया
स्वदित्रा / स्वदितृणा
स्वदितृभ्याम्
स्वदितृभिः
चतुर्थी
स्वदित्रे / स्वदितृणे
स्वदितृभ्याम्
स्वदितृभ्यः
पञ्चमी
स्वदितुः / स्वदितृणः
स्वदितृभ्याम्
स्वदितृभ्यः
षष्ठी
स्वदितुः / स्वदितृणः
स्वदित्रोः / स्वदितृणोः
स्वदितॄणाम्
सप्तमी
स्वदितरि / स्वदितृणि
स्वदित्रोः / स्वदितृणोः
स्वदितृषु
 
एक
द्वि
बहु
प्रथमा
स्वदितृ
स्वदितृणी
स्वदितॄणि
सम्बोधन
स्वदितः / स्वदितृ
स्वदितृणी
स्वदितॄणि
द्वितीया
स्वदितृ
स्वदितृणी
स्वदितॄणि
तृतीया
स्वदित्रा / स्वदितृणा
स्वदितृभ्याम्
स्वदितृभिः
चतुर्थी
स्वदित्रे / स्वदितृणे
स्वदितृभ्याम्
स्वदितृभ्यः
पञ्चमी
स्वदितुः / स्वदितृणः
स्वदितृभ्याम्
स्वदितृभ्यः
षष्ठी
स्वदितुः / स्वदितृणः
स्वदित्रोः / स्वदितृणोः
स्वदितॄणाम्
सप्तमी
स्वदितरि / स्वदितृणि
स्वदित्रोः / स्वदितृणोः
स्वदितृषु


अन्याः