स्वङ्क्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
सम्बोधन
स्वङ्क्तः / स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
द्वितीया
स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
तृतीया
स्वङ्क्त्रा / स्वङ्क्तृणा
स्वङ्क्तृभ्याम्
स्वङ्क्तृभिः
चतुर्थी
स्वङ्क्त्रे / स्वङ्क्तृणे
स्वङ्क्तृभ्याम्
स्वङ्क्तृभ्यः
पञ्चमी
स्वङ्क्तुः / स्वङ्क्तृणः
स्वङ्क्तृभ्याम्
स्वङ्क्तृभ्यः
षष्ठी
स्वङ्क्तुः / स्वङ्क्तृणः
स्वङ्क्त्रोः / स्वङ्क्तृणोः
स्वङ्क्तॄणाम्
सप्तमी
स्वङ्क्तरि / स्वङ्क्तृणि
स्वङ्क्त्रोः / स्वङ्क्तृणोः
स्वङ्क्तृषु
 
एक
द्वि
बहु
प्रथमा
स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
सम्बोधन
स्वङ्क्तः / स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
द्वितीया
स्वङ्क्तृ
स्वङ्क्तृणी
स्वङ्क्तॄणि
तृतीया
स्वङ्क्त्रा / स्वङ्क्तृणा
स्वङ्क्तृभ्याम्
स्वङ्क्तृभिः
चतुर्थी
स्वङ्क्त्रे / स्वङ्क्तृणे
स्वङ्क्तृभ्याम्
स्वङ्क्तृभ्यः
पञ्चमी
स्वङ्क्तुः / स्वङ्क्तृणः
स्वङ्क्तृभ्याम्
स्वङ्क्तृभ्यः
षष्ठी
स्वङ्क्तुः / स्वङ्क्तृणः
स्वङ्क्त्रोः / स्वङ्क्तृणोः
स्वङ्क्तॄणाम्
सप्तमी
स्वङ्क्तरि / स्वङ्क्तृणि
स्वङ्क्त्रोः / स्वङ्क्तृणोः
स्वङ्क्तृषु


अन्याः