स्वङ्कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
सम्बोधन
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
द्वितीया
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
तृतीया
स्वङ्कितवता
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भिः
चतुर्थी
स्वङ्कितवते
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भ्यः
पञ्चमी
स्वङ्कितवतः
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भ्यः
षष्ठी
स्वङ्कितवतः
स्वङ्कितवतोः
स्वङ्कितवताम्
सप्तमी
स्वङ्कितवति
स्वङ्कितवतोः
स्वङ्कितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
सम्बोधन
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
द्वितीया
स्वङ्कितवत् / स्वङ्कितवद्
स्वङ्कितवती
स्वङ्कितवन्ति
तृतीया
स्वङ्कितवता
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भिः
चतुर्थी
स्वङ्कितवते
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भ्यः
पञ्चमी
स्वङ्कितवतः
स्वङ्कितवद्भ्याम्
स्वङ्कितवद्भ्यः
षष्ठी
स्वङ्कितवतः
स्वङ्कितवतोः
स्वङ्कितवताम्
सप्तमी
स्वङ्कितवति
स्वङ्कितवतोः
स्वङ्कितवत्सु


अन्याः