स्रोतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोतृ
स्रोतृणी
स्रोतॄणि
सम्बोधन
स्रोतः / स्रोतृ
स्रोतृणी
स्रोतॄणि
द्वितीया
स्रोतृ
स्रोतृणी
स्रोतॄणि
तृतीया
स्रोत्रा / स्रोतृणा
स्रोतृभ्याम्
स्रोतृभिः
चतुर्थी
स्रोत्रे / स्रोतृणे
स्रोतृभ्याम्
स्रोतृभ्यः
पञ्चमी
स्रोतुः / स्रोतृणः
स्रोतृभ्याम्
स्रोतृभ्यः
षष्ठी
स्रोतुः / स्रोतृणः
स्रोत्रोः / स्रोतृणोः
स्रोतॄणाम्
सप्तमी
स्रोतरि / स्रोतृणि
स्रोत्रोः / स्रोतृणोः
स्रोतृषु
 
एक
द्वि
बहु
प्रथमा
स्रोतृ
स्रोतृणी
स्रोतॄणि
सम्बोधन
स्रोतः / स्रोतृ
स्रोतृणी
स्रोतॄणि
द्वितीया
स्रोतृ
स्रोतृणी
स्रोतॄणि
तृतीया
स्रोत्रा / स्रोतृणा
स्रोतृभ्याम्
स्रोतृभिः
चतुर्थी
स्रोत्रे / स्रोतृणे
स्रोतृभ्याम्
स्रोतृभ्यः
पञ्चमी
स्रोतुः / स्रोतृणः
स्रोतृभ्याम्
स्रोतृभ्यः
षष्ठी
स्रोतुः / स्रोतृणः
स्रोत्रोः / स्रोतृणोः
स्रोतॄणाम्
सप्तमी
स्रोतरि / स्रोतृणि
स्रोत्रोः / स्रोतृणोः
स्रोतृषु


अन्याः