स्रेवितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
सम्बोधन
स्रेवितः / स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
द्वितीया
स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
तृतीया
स्रेवित्रा / स्रेवितृणा
स्रेवितृभ्याम्
स्रेवितृभिः
चतुर्थी
स्रेवित्रे / स्रेवितृणे
स्रेवितृभ्याम्
स्रेवितृभ्यः
पञ्चमी
स्रेवितुः / स्रेवितृणः
स्रेवितृभ्याम्
स्रेवितृभ्यः
षष्ठी
स्रेवितुः / स्रेवितृणः
स्रेवित्रोः / स्रेवितृणोः
स्रेवितॄणाम्
सप्तमी
स्रेवितरि / स्रेवितृणि
स्रेवित्रोः / स्रेवितृणोः
स्रेवितृषु
 
एक
द्वि
बहु
प्रथमा
स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
सम्बोधन
स्रेवितः / स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
द्वितीया
स्रेवितृ
स्रेवितृणी
स्रेवितॄणि
तृतीया
स्रेवित्रा / स्रेवितृणा
स्रेवितृभ्याम्
स्रेवितृभिः
चतुर्थी
स्रेवित्रे / स्रेवितृणे
स्रेवितृभ्याम्
स्रेवितृभ्यः
पञ्चमी
स्रेवितुः / स्रेवितृणः
स्रेवितृभ्याम्
स्रेवितृभ्यः
षष्ठी
स्रेवितुः / स्रेवितृणः
स्रेवित्रोः / स्रेवितृणोः
स्रेवितॄणाम्
सप्तमी
स्रेवितरि / स्रेवितृणि
स्रेवित्रोः / स्रेवितृणोः
स्रेवितृषु


अन्याः