स्रेकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
सम्बोधन
स्रेकितः / स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
द्वितीया
स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
तृतीया
स्रेकित्रा / स्रेकितृणा
स्रेकितृभ्याम्
स्रेकितृभिः
चतुर्थी
स्रेकित्रे / स्रेकितृणे
स्रेकितृभ्याम्
स्रेकितृभ्यः
पञ्चमी
स्रेकितुः / स्रेकितृणः
स्रेकितृभ्याम्
स्रेकितृभ्यः
षष्ठी
स्रेकितुः / स्रेकितृणः
स्रेकित्रोः / स्रेकितृणोः
स्रेकितॄणाम्
सप्तमी
स्रेकितरि / स्रेकितृणि
स्रेकित्रोः / स्रेकितृणोः
स्रेकितृषु
 
एक
द्वि
बहु
प्रथमा
स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
सम्बोधन
स्रेकितः / स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
द्वितीया
स्रेकितृ
स्रेकितृणी
स्रेकितॄणि
तृतीया
स्रेकित्रा / स्रेकितृणा
स्रेकितृभ्याम्
स्रेकितृभिः
चतुर्थी
स्रेकित्रे / स्रेकितृणे
स्रेकितृभ्याम्
स्रेकितृभ्यः
पञ्चमी
स्रेकितुः / स्रेकितृणः
स्रेकितृभ्याम्
स्रेकितृभ्यः
षष्ठी
स्रेकितुः / स्रेकितृणः
स्रेकित्रोः / स्रेकितृणोः
स्रेकितॄणाम्
सप्तमी
स्रेकितरि / स्रेकितृणि
स्रेकित्रोः / स्रेकितृणोः
स्रेकितृषु


अन्याः