स्रेकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
सम्बोधन
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
द्वितीया
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
तृतीया
स्रेकितवता
स्रेकितवद्भ्याम्
स्रेकितवद्भिः
चतुर्थी
स्रेकितवते
स्रेकितवद्भ्याम्
स्रेकितवद्भ्यः
पञ्चमी
स्रेकितवतः
स्रेकितवद्भ्याम्
स्रेकितवद्भ्यः
षष्ठी
स्रेकितवतः
स्रेकितवतोः
स्रेकितवताम्
सप्तमी
स्रेकितवति
स्रेकितवतोः
स्रेकितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
सम्बोधन
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
द्वितीया
स्रेकितवत् / स्रेकितवद्
स्रेकितवती
स्रेकितवन्ति
तृतीया
स्रेकितवता
स्रेकितवद्भ्याम्
स्रेकितवद्भिः
चतुर्थी
स्रेकितवते
स्रेकितवद्भ्याम्
स्रेकितवद्भ्यः
पञ्चमी
स्रेकितवतः
स्रेकितवद्भ्याम्
स्रेकितवद्भ्यः
षष्ठी
स्रेकितवतः
स्रेकितवतोः
स्रेकितवताम्
सप्तमी
स्रेकितवति
स्रेकितवतोः
स्रेकितवत्सु


अन्याः