स्रूतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
सम्बोधन
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
द्वितीया
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
तृतीया
स्रूतवता
स्रूतवद्भ्याम्
स्रूतवद्भिः
चतुर्थी
स्रूतवते
स्रूतवद्भ्याम्
स्रूतवद्भ्यः
पञ्चमी
स्रूतवतः
स्रूतवद्भ्याम्
स्रूतवद्भ्यः
षष्ठी
स्रूतवतः
स्रूतवतोः
स्रूतवताम्
सप्तमी
स्रूतवति
स्रूतवतोः
स्रूतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
सम्बोधन
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
द्वितीया
स्रूतवत् / स्रूतवद्
स्रूतवती
स्रूतवन्ति
तृतीया
स्रूतवता
स्रूतवद्भ्याम्
स्रूतवद्भिः
चतुर्थी
स्रूतवते
स्रूतवद्भ्याम्
स्रूतवद्भ्यः
पञ्चमी
स्रूतवतः
स्रूतवद्भ्याम्
स्रूतवद्भ्यः
षष्ठी
स्रूतवतः
स्रूतवतोः
स्रूतवताम्
सप्तमी
स्रूतवति
स्रूतवतोः
स्रूतवत्सु


अन्याः