स्रुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
सम्बोधन
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
द्वितीया
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
तृतीया
स्रुतवता
स्रुतवद्भ्याम्
स्रुतवद्भिः
चतुर्थी
स्रुतवते
स्रुतवद्भ्याम्
स्रुतवद्भ्यः
पञ्चमी
स्रुतवतः
स्रुतवद्भ्याम्
स्रुतवद्भ्यः
षष्ठी
स्रुतवतः
स्रुतवतोः
स्रुतवताम्
सप्तमी
स्रुतवति
स्रुतवतोः
स्रुतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
सम्बोधन
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
द्वितीया
स्रुतवत् / स्रुतवद्
स्रुतवती
स्रुतवन्ति
तृतीया
स्रुतवता
स्रुतवद्भ्याम्
स्रुतवद्भिः
चतुर्थी
स्रुतवते
स्रुतवद्भ्याम्
स्रुतवद्भ्यः
पञ्चमी
स्रुतवतः
स्रुतवद्भ्याम्
स्रुतवद्भ्यः
षष्ठी
स्रुतवतः
स्रुतवतोः
स्रुतवताम्
सप्तमी
स्रुतवति
स्रुतवतोः
स्रुतवत्सु


अन्याः