स्रुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रुतः
स्रुतौ
स्रुताः
सम्बोधन
स्रुत
स्रुतौ
स्रुताः
द्वितीया
स्रुतम्
स्रुतौ
स्रुतान्
तृतीया
स्रुतेन
स्रुताभ्याम्
स्रुतैः
चतुर्थी
स्रुताय
स्रुताभ्याम्
स्रुतेभ्यः
पञ्चमी
स्रुतात् / स्रुताद्
स्रुताभ्याम्
स्रुतेभ्यः
षष्ठी
स्रुतस्य
स्रुतयोः
स्रुतानाम्
सप्तमी
स्रुते
स्रुतयोः
स्रुतेषु
 
एक
द्वि
बहु
प्रथमा
स्रुतः
स्रुतौ
स्रुताः
सम्बोधन
स्रुत
स्रुतौ
स्रुताः
द्वितीया
स्रुतम्
स्रुतौ
स्रुतान्
तृतीया
स्रुतेन
स्रुताभ्याम्
स्रुतैः
चतुर्थी
स्रुताय
स्रुताभ्याम्
स्रुतेभ्यः
पञ्चमी
स्रुतात् / स्रुताद्
स्रुताभ्याम्
स्रुतेभ्यः
षष्ठी
स्रुतस्य
स्रुतयोः
स्रुतानाम्
सप्तमी
स्रुते
स्रुतयोः
स्रुतेषु


अन्याः