स्रायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
सम्बोधन
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
द्वितीया
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
तृतीया
स्रायता
स्रायद्भ्याम्
स्रायद्भिः
चतुर्थी
स्रायते
स्रायद्भ्याम्
स्रायद्भ्यः
पञ्चमी
स्रायतः
स्रायद्भ्याम्
स्रायद्भ्यः
षष्ठी
स्रायतः
स्रायतोः
स्रायताम्
सप्तमी
स्रायति
स्रायतोः
स्रायत्सु
 
एक
द्वि
बहु
प्रथमा
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
सम्बोधन
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
द्वितीया
स्रायत् / स्रायद्
स्रायन्ती
स्रायन्ति
तृतीया
स्रायता
स्रायद्भ्याम्
स्रायद्भिः
चतुर्थी
स्रायते
स्रायद्भ्याम्
स्रायद्भ्यः
पञ्चमी
स्रायतः
स्रायद्भ्याम्
स्रायद्भ्यः
षष्ठी
स्रायतः
स्रायतोः
स्रायताम्
सप्तमी
स्रायति
स्रायतोः
स्रायत्सु


अन्याः