स्रातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रातृ
स्रातृणी
स्रातॄणि
सम्बोधन
स्रातः / स्रातृ
स्रातृणी
स्रातॄणि
द्वितीया
स्रातृ
स्रातृणी
स्रातॄणि
तृतीया
स्रात्रा / स्रातृणा
स्रातृभ्याम्
स्रातृभिः
चतुर्थी
स्रात्रे / स्रातृणे
स्रातृभ्याम्
स्रातृभ्यः
पञ्चमी
स्रातुः / स्रातृणः
स्रातृभ्याम्
स्रातृभ्यः
षष्ठी
स्रातुः / स्रातृणः
स्रात्रोः / स्रातृणोः
स्रातॄणाम्
सप्तमी
स्रातरि / स्रातृणि
स्रात्रोः / स्रातृणोः
स्रातृषु
 
एक
द्वि
बहु
प्रथमा
स्रातृ
स्रातृणी
स्रातॄणि
सम्बोधन
स्रातः / स्रातृ
स्रातृणी
स्रातॄणि
द्वितीया
स्रातृ
स्रातृणी
स्रातॄणि
तृतीया
स्रात्रा / स्रातृणा
स्रातृभ्याम्
स्रातृभिः
चतुर्थी
स्रात्रे / स्रातृणे
स्रातृभ्याम्
स्रातृभ्यः
पञ्चमी
स्रातुः / स्रातृणः
स्रातृभ्याम्
स्रातृभ्यः
षष्ठी
स्रातुः / स्रातृणः
स्रात्रोः / स्रातृणोः
स्रातॄणाम्
सप्तमी
स्रातरि / स्रातृणि
स्रात्रोः / स्रातृणोः
स्रातृषु


अन्याः