स्रस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रत् / स्रद्
स्रसौ
स्रसः
सम्बोधन
स्रत् / स्रद्
स्रसौ
स्रसः
द्वितीया
स्रसम्
स्रसौ
स्रसः
तृतीया
स्रसा
स्रद्भ्याम्
स्रद्भिः
चतुर्थी
स्रसे
स्रद्भ्याम्
स्रद्भ्यः
पञ्चमी
स्रसः
स्रद्भ्याम्
स्रद्भ्यः
षष्ठी
स्रसः
स्रसोः
स्रसाम्
सप्तमी
स्रसि
स्रसोः
स्रत्सु
 
एक
द्वि
बहु
प्रथमा
स्रत् / स्रद्
स्रसौ
स्रसः
सम्बोधन
स्रत् / स्रद्
स्रसौ
स्रसः
द्वितीया
स्रसम्
स्रसौ
स्रसः
तृतीया
स्रसा
स्रद्भ्याम्
स्रद्भिः
चतुर्थी
स्रसे
स्रद्भ्याम्
स्रद्भ्यः
पञ्चमी
स्रसः
स्रद्भ्याम्
स्रद्भ्यः
षष्ठी
स्रसः
स्रसोः
स्रसाम्
सप्तमी
स्रसि
स्रसोः
स्रत्सु