स्रष्टव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रष्टव्या
स्रष्टव्ये
स्रष्टव्याः
सम्बोधन
स्रष्टव्ये
स्रष्टव्ये
स्रष्टव्याः
द्वितीया
स्रष्टव्याम्
स्रष्टव्ये
स्रष्टव्याः
तृतीया
स्रष्टव्यया
स्रष्टव्याभ्याम्
स्रष्टव्याभिः
चतुर्थी
स्रष्टव्यायै
स्रष्टव्याभ्याम्
स्रष्टव्याभ्यः
पञ्चमी
स्रष्टव्यायाः
स्रष्टव्याभ्याम्
स्रष्टव्याभ्यः
षष्ठी
स्रष्टव्यायाः
स्रष्टव्ययोः
स्रष्टव्यानाम्
सप्तमी
स्रष्टव्यायाम्
स्रष्टव्ययोः
स्रष्टव्यासु
 
एक
द्वि
बहु
प्रथमा
स्रष्टव्या
स्रष्टव्ये
स्रष्टव्याः
सम्बोधन
स्रष्टव्ये
स्रष्टव्ये
स्रष्टव्याः
द्वितीया
स्रष्टव्याम्
स्रष्टव्ये
स्रष्टव्याः
तृतीया
स्रष्टव्यया
स्रष्टव्याभ्याम्
स्रष्टव्याभिः
चतुर्थी
स्रष्टव्यायै
स्रष्टव्याभ्याम्
स्रष्टव्याभ्यः
पञ्चमी
स्रष्टव्यायाः
स्रष्टव्याभ्याम्
स्रष्टव्याभ्यः
षष्ठी
स्रष्टव्यायाः
स्रष्टव्ययोः
स्रष्टव्यानाम्
सप्तमी
स्रष्टव्यायाम्
स्रष्टव्ययोः
स्रष्टव्यासु


अन्याः