स्रष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रष्टव्यः
स्रष्टव्यौ
स्रष्टव्याः
सम्बोधन
स्रष्टव्य
स्रष्टव्यौ
स्रष्टव्याः
द्वितीया
स्रष्टव्यम्
स्रष्टव्यौ
स्रष्टव्यान्
तृतीया
स्रष्टव्येन
स्रष्टव्याभ्याम्
स्रष्टव्यैः
चतुर्थी
स्रष्टव्याय
स्रष्टव्याभ्याम्
स्रष्टव्येभ्यः
पञ्चमी
स्रष्टव्यात् / स्रष्टव्याद्
स्रष्टव्याभ्याम्
स्रष्टव्येभ्यः
षष्ठी
स्रष्टव्यस्य
स्रष्टव्ययोः
स्रष्टव्यानाम्
सप्तमी
स्रष्टव्ये
स्रष्टव्ययोः
स्रष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
स्रष्टव्यः
स्रष्टव्यौ
स्रष्टव्याः
सम्बोधन
स्रष्टव्य
स्रष्टव्यौ
स्रष्टव्याः
द्वितीया
स्रष्टव्यम्
स्रष्टव्यौ
स्रष्टव्यान्
तृतीया
स्रष्टव्येन
स्रष्टव्याभ्याम्
स्रष्टव्यैः
चतुर्थी
स्रष्टव्याय
स्रष्टव्याभ्याम्
स्रष्टव्येभ्यः
पञ्चमी
स्रष्टव्यात् / स्रष्टव्याद्
स्रष्टव्याभ्याम्
स्रष्टव्येभ्यः
षष्ठी
स्रष्टव्यस्य
स्रष्टव्ययोः
स्रष्टव्यानाम्
सप्तमी
स्रष्टव्ये
स्रष्टव्ययोः
स्रष्टव्येषु


अन्याः