स्रवन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रवन्ती
स्रवन्त्यौ
स्रवन्त्यः
सम्बोधन
स्रवन्ति
स्रवन्त्यौ
स्रवन्त्यः
द्वितीया
स्रवन्तीम्
स्रवन्त्यौ
स्रवन्तीः
तृतीया
स्रवन्त्या
स्रवन्तीभ्याम्
स्रवन्तीभिः
चतुर्थी
स्रवन्त्यै
स्रवन्तीभ्याम्
स्रवन्तीभ्यः
पञ्चमी
स्रवन्त्याः
स्रवन्तीभ्याम्
स्रवन्तीभ्यः
षष्ठी
स्रवन्त्याः
स्रवन्त्योः
स्रवन्तीनाम्
सप्तमी
स्रवन्त्याम्
स्रवन्त्योः
स्रवन्तीषु
 
एक
द्वि
बहु
प्रथमा
स्रवन्ती
स्रवन्त्यौ
स्रवन्त्यः
सम्बोधन
स्रवन्ति
स्रवन्त्यौ
स्रवन्त्यः
द्वितीया
स्रवन्तीम्
स्रवन्त्यौ
स्रवन्तीः
तृतीया
स्रवन्त्या
स्रवन्तीभ्याम्
स्रवन्तीभिः
चतुर्थी
स्रवन्त्यै
स्रवन्तीभ्याम्
स्रवन्तीभ्यः
पञ्चमी
स्रवन्त्याः
स्रवन्तीभ्याम्
स्रवन्तीभ्यः
षष्ठी
स्रवन्त्याः
स्रवन्त्योः
स्रवन्तीनाम्
सप्तमी
स्रवन्त्याम्
स्रवन्त्योः
स्रवन्तीषु