स्रवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
सम्बोधन
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
द्वितीया
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
तृतीया
स्रवता
स्रवद्भ्याम्
स्रवद्भिः
चतुर्थी
स्रवते
स्रवद्भ्याम्
स्रवद्भ्यः
पञ्चमी
स्रवतः
स्रवद्भ्याम्
स्रवद्भ्यः
षष्ठी
स्रवतः
स्रवतोः
स्रवताम्
सप्तमी
स्रवति
स्रवतोः
स्रवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
सम्बोधन
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
द्वितीया
स्रवत् / स्रवद्
स्रवन्ती
स्रवन्ति
तृतीया
स्रवता
स्रवद्भ्याम्
स्रवद्भिः
चतुर्थी
स्रवते
स्रवद्भ्याम्
स्रवद्भ्यः
पञ्चमी
स्रवतः
स्रवद्भ्याम्
स्रवद्भ्यः
षष्ठी
स्रवतः
स्रवतोः
स्रवताम्
सप्तमी
स्रवति
स्रवतोः
स्रवत्सु


अन्याः