स्रम्भितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
सम्बोधन
स्रम्भितः / स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
द्वितीया
स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
तृतीया
स्रम्भित्रा / स्रम्भितृणा
स्रम्भितृभ्याम्
स्रम्भितृभिः
चतुर्थी
स्रम्भित्रे / स्रम्भितृणे
स्रम्भितृभ्याम्
स्रम्भितृभ्यः
पञ्चमी
स्रम्भितुः / स्रम्भितृणः
स्रम्भितृभ्याम्
स्रम्भितृभ्यः
षष्ठी
स्रम्भितुः / स्रम्भितृणः
स्रम्भित्रोः / स्रम्भितृणोः
स्रम्भितॄणाम्
सप्तमी
स्रम्भितरि / स्रम्भितृणि
स्रम्भित्रोः / स्रम्भितृणोः
स्रम्भितृषु
 
एक
द्वि
बहु
प्रथमा
स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
सम्बोधन
स्रम्भितः / स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
द्वितीया
स्रम्भितृ
स्रम्भितृणी
स्रम्भितॄणि
तृतीया
स्रम्भित्रा / स्रम्भितृणा
स्रम्भितृभ्याम्
स्रम्भितृभिः
चतुर्थी
स्रम्भित्रे / स्रम्भितृणे
स्रम्भितृभ्याम्
स्रम्भितृभ्यः
पञ्चमी
स्रम्भितुः / स्रम्भितृणः
स्रम्भितृभ्याम्
स्रम्भितृभ्यः
षष्ठी
स्रम्भितुः / स्रम्भितृणः
स्रम्भित्रोः / स्रम्भितृणोः
स्रम्भितॄणाम्
सप्तमी
स्रम्भितरि / स्रम्भितृणि
स्रम्भित्रोः / स्रम्भितृणोः
स्रम्भितृषु


अन्याः