स्रब्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
सम्बोधन
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
द्वितीया
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
तृतीया
स्रब्धवता
स्रब्धवद्भ्याम्
स्रब्धवद्भिः
चतुर्थी
स्रब्धवते
स्रब्धवद्भ्याम्
स्रब्धवद्भ्यः
पञ्चमी
स्रब्धवतः
स्रब्धवद्भ्याम्
स्रब्धवद्भ्यः
षष्ठी
स्रब्धवतः
स्रब्धवतोः
स्रब्धवताम्
सप्तमी
स्रब्धवति
स्रब्धवतोः
स्रब्धवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
सम्बोधन
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
द्वितीया
स्रब्धवत् / स्रब्धवद्
स्रब्धवती
स्रब्धवन्ति
तृतीया
स्रब्धवता
स्रब्धवद्भ्याम्
स्रब्धवद्भिः
चतुर्थी
स्रब्धवते
स्रब्धवद्भ्याम्
स्रब्धवद्भ्यः
पञ्चमी
स्रब्धवतः
स्रब्धवद्भ्याम्
स्रब्धवद्भ्यः
षष्ठी
स्रब्धवतः
स्रब्धवतोः
स्रब्धवताम्
सप्तमी
स्रब्धवति
स्रब्धवतोः
स्रब्धवत्सु


अन्याः