स्रप्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
सम्बोधन
स्रप्तः / स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
द्वितीया
स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
तृतीया
स्रप्त्रा / स्रप्तृणा
स्रप्तृभ्याम्
स्रप्तृभिः
चतुर्थी
स्रप्त्रे / स्रप्तृणे
स्रप्तृभ्याम्
स्रप्तृभ्यः
पञ्चमी
स्रप्तुः / स्रप्तृणः
स्रप्तृभ्याम्
स्रप्तृभ्यः
षष्ठी
स्रप्तुः / स्रप्तृणः
स्रप्त्रोः / स्रप्तृणोः
स्रप्तॄणाम्
सप्तमी
स्रप्तरि / स्रप्तृणि
स्रप्त्रोः / स्रप्तृणोः
स्रप्तृषु
 
एक
द्वि
बहु
प्रथमा
स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
सम्बोधन
स्रप्तः / स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
द्वितीया
स्रप्तृ
स्रप्तृणी
स्रप्तॄणि
तृतीया
स्रप्त्रा / स्रप्तृणा
स्रप्तृभ्याम्
स्रप्तृभिः
चतुर्थी
स्रप्त्रे / स्रप्तृणे
स्रप्तृभ्याम्
स्रप्तृभ्यः
पञ्चमी
स्रप्तुः / स्रप्तृणः
स्रप्तृभ्याम्
स्रप्तृभ्यः
षष्ठी
स्रप्तुः / स्रप्तृणः
स्रप्त्रोः / स्रप्तृणोः
स्रप्तॄणाम्
सप्तमी
स्रप्तरि / स्रप्तृणि
स्रप्त्रोः / स्रप्तृणोः
स्रप्तृषु


अन्याः