स्रङ्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
सम्बोधन
स्रङ्कितः / स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
द्वितीया
स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
तृतीया
स्रङ्कित्रा / स्रङ्कितृणा
स्रङ्कितृभ्याम्
स्रङ्कितृभिः
चतुर्थी
स्रङ्कित्रे / स्रङ्कितृणे
स्रङ्कितृभ्याम्
स्रङ्कितृभ्यः
पञ्चमी
स्रङ्कितुः / स्रङ्कितृणः
स्रङ्कितृभ्याम्
स्रङ्कितृभ्यः
षष्ठी
स्रङ्कितुः / स्रङ्कितृणः
स्रङ्कित्रोः / स्रङ्कितृणोः
स्रङ्कितॄणाम्
सप्तमी
स्रङ्कितरि / स्रङ्कितृणि
स्रङ्कित्रोः / स्रङ्कितृणोः
स्रङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
सम्बोधन
स्रङ्कितः / स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
द्वितीया
स्रङ्कितृ
स्रङ्कितृणी
स्रङ्कितॄणि
तृतीया
स्रङ्कित्रा / स्रङ्कितृणा
स्रङ्कितृभ्याम्
स्रङ्कितृभिः
चतुर्थी
स्रङ्कित्रे / स्रङ्कितृणे
स्रङ्कितृभ्याम्
स्रङ्कितृभ्यः
पञ्चमी
स्रङ्कितुः / स्रङ्कितृणः
स्रङ्कितृभ्याम्
स्रङ्कितृभ्यः
षष्ठी
स्रङ्कितुः / स्रङ्कितृणः
स्रङ्कित्रोः / स्रङ्कितृणोः
स्रङ्कितॄणाम्
सप्तमी
स्रङ्कितरि / स्रङ्कितृणि
स्रङ्कित्रोः / स्रङ्कितृणोः
स्रङ्कितृषु


अन्याः