स्रङ्कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
सम्बोधन
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
द्वितीया
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
तृतीया
स्रङ्कितवता
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भिः
चतुर्थी
स्रङ्कितवते
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भ्यः
पञ्चमी
स्रङ्कितवतः
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भ्यः
षष्ठी
स्रङ्कितवतः
स्रङ्कितवतोः
स्रङ्कितवताम्
सप्तमी
स्रङ्कितवति
स्रङ्कितवतोः
स्रङ्कितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
सम्बोधन
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
द्वितीया
स्रङ्कितवत् / स्रङ्कितवद्
स्रङ्कितवती
स्रङ्कितवन्ति
तृतीया
स्रङ्कितवता
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भिः
चतुर्थी
स्रङ्कितवते
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भ्यः
पञ्चमी
स्रङ्कितवतः
स्रङ्कितवद्भ्याम्
स्रङ्कितवद्भ्यः
षष्ठी
स्रङ्कितवतः
स्रङ्कितवतोः
स्रङ्कितवताम्
सप्तमी
स्रङ्कितवति
स्रङ्कितवतोः
स्रङ्कितवत्सु


अन्याः