स्रग्विन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रग्वि
स्रग्विणी
स्रग्वीणि
सम्बोधन
स्रग्वि / स्रग्विन्
स्रग्विणी
स्रग्वीणि
द्वितीया
स्रग्वि
स्रग्विणी
स्रग्वीणि
तृतीया
स्रग्विणा
स्रग्विभ्याम्
स्रग्विभिः
चतुर्थी
स्रग्विणे
स्रग्विभ्याम्
स्रग्विभ्यः
पञ्चमी
स्रग्विणः
स्रग्विभ्याम्
स्रग्विभ्यः
षष्ठी
स्रग्विणः
स्रग्विणोः
स्रग्विणाम्
सप्तमी
स्रग्विणि
स्रग्विणोः
स्रग्विषु
 
एक
द्वि
बहु
प्रथमा
स्रग्वि
स्रग्विणी
स्रग्वीणि
सम्बोधन
स्रग्वि / स्रग्विन्
स्रग्विणी
स्रग्वीणि
द्वितीया
स्रग्वि
स्रग्विणी
स्रग्वीणि
तृतीया
स्रग्विणा
स्रग्विभ्याम्
स्रग्विभिः
चतुर्थी
स्रग्विणे
स्रग्विभ्याम्
स्रग्विभ्यः
पञ्चमी
स्रग्विणः
स्रग्विभ्याम्
स्रग्विभ्यः
षष्ठी
स्रग्विणः
स्रग्विणोः
स्रग्विणाम्
सप्तमी
स्रग्विणि
स्रग्विणोः
स्रग्विषु