स्रंसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
सम्बोधन
स्रंसितः / स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
द्वितीया
स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
तृतीया
स्रंसित्रा / स्रंसितृणा
स्रंसितृभ्याम्
स्रंसितृभिः
चतुर्थी
स्रंसित्रे / स्रंसितृणे
स्रंसितृभ्याम्
स्रंसितृभ्यः
पञ्चमी
स्रंसितुः / स्रंसितृणः
स्रंसितृभ्याम्
स्रंसितृभ्यः
षष्ठी
स्रंसितुः / स्रंसितृणः
स्रंसित्रोः / स्रंसितृणोः
स्रंसितॄणाम्
सप्तमी
स्रंसितरि / स्रंसितृणि
स्रंसित्रोः / स्रंसितृणोः
स्रंसितृषु
 
एक
द्वि
बहु
प्रथमा
स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
सम्बोधन
स्रंसितः / स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
द्वितीया
स्रंसितृ
स्रंसितृणी
स्रंसितॄणि
तृतीया
स्रंसित्रा / स्रंसितृणा
स्रंसितृभ्याम्
स्रंसितृभिः
चतुर्थी
स्रंसित्रे / स्रंसितृणे
स्रंसितृभ्याम्
स्रंसितृभ्यः
पञ्चमी
स्रंसितुः / स्रंसितृणः
स्रंसितृभ्याम्
स्रंसितृभ्यः
षष्ठी
स्रंसितुः / स्रंसितृणः
स्रंसित्रोः / स्रंसितृणोः
स्रंसितॄणाम्
सप्तमी
स्रंसितरि / स्रंसितृणि
स्रंसित्रोः / स्रंसितृणोः
स्रंसितृषु


अन्याः