स्यूतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
सम्बोधन
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
द्वितीया
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
तृतीया
स्यूतवता
स्यूतवद्भ्याम्
स्यूतवद्भिः
चतुर्थी
स्यूतवते
स्यूतवद्भ्याम्
स्यूतवद्भ्यः
पञ्चमी
स्यूतवतः
स्यूतवद्भ्याम्
स्यूतवद्भ्यः
षष्ठी
स्यूतवतः
स्यूतवतोः
स्यूतवताम्
सप्तमी
स्यूतवति
स्यूतवतोः
स्यूतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
सम्बोधन
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
द्वितीया
स्यूतवत् / स्यूतवद्
स्यूतवती
स्यूतवन्ति
तृतीया
स्यूतवता
स्यूतवद्भ्याम्
स्यूतवद्भिः
चतुर्थी
स्यूतवते
स्यूतवद्भ्याम्
स्यूतवद्भ्यः
पञ्चमी
स्यूतवतः
स्यूतवद्भ्याम्
स्यूतवद्भ्यः
षष्ठी
स्यूतवतः
स्यूतवतोः
स्यूतवताम्
सप्तमी
स्यूतवति
स्यूतवतोः
स्यूतवत्सु


अन्याः