स्यामितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
सम्बोधन
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
द्वितीया
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
तृतीया
स्यामितवता
स्यामितवद्भ्याम्
स्यामितवद्भिः
चतुर्थी
स्यामितवते
स्यामितवद्भ्याम्
स्यामितवद्भ्यः
पञ्चमी
स्यामितवतः
स्यामितवद्भ्याम्
स्यामितवद्भ्यः
षष्ठी
स्यामितवतः
स्यामितवतोः
स्यामितवताम्
सप्तमी
स्यामितवति
स्यामितवतोः
स्यामितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
सम्बोधन
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
द्वितीया
स्यामितवत् / स्यामितवद्
स्यामितवती
स्यामितवन्ति
तृतीया
स्यामितवता
स्यामितवद्भ्याम्
स्यामितवद्भिः
चतुर्थी
स्यामितवते
स्यामितवद्भ्याम्
स्यामितवद्भ्यः
पञ्चमी
स्यामितवतः
स्यामितवद्भ्याम्
स्यामितवद्भ्यः
षष्ठी
स्यामितवतः
स्यामितवतोः
स्यामितवताम्
सप्तमी
स्यामितवति
स्यामितवतोः
स्यामितवत्सु


अन्याः