स्यामयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
सम्बोधन
स्यामयितः / स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
द्वितीया
स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
तृतीया
स्यामयित्रा / स्यामयितृणा
स्यामयितृभ्याम्
स्यामयितृभिः
चतुर्थी
स्यामयित्रे / स्यामयितृणे
स्यामयितृभ्याम्
स्यामयितृभ्यः
पञ्चमी
स्यामयितुः / स्यामयितृणः
स्यामयितृभ्याम्
स्यामयितृभ्यः
षष्ठी
स्यामयितुः / स्यामयितृणः
स्यामयित्रोः / स्यामयितृणोः
स्यामयितॄणाम्
सप्तमी
स्यामयितरि / स्यामयितृणि
स्यामयित्रोः / स्यामयितृणोः
स्यामयितृषु
 
एक
द्वि
बहु
प्रथमा
स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
सम्बोधन
स्यामयितः / स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
द्वितीया
स्यामयितृ
स्यामयितृणी
स्यामयितॄणि
तृतीया
स्यामयित्रा / स्यामयितृणा
स्यामयितृभ्याम्
स्यामयितृभिः
चतुर्थी
स्यामयित्रे / स्यामयितृणे
स्यामयितृभ्याम्
स्यामयितृभ्यः
पञ्चमी
स्यामयितुः / स्यामयितृणः
स्यामयितृभ्याम्
स्यामयितृभ्यः
षष्ठी
स्यामयितुः / स्यामयितृणः
स्यामयित्रोः / स्यामयितृणोः
स्यामयितॄणाम्
सप्तमी
स्यामयितरि / स्यामयितृणि
स्यामयित्रोः / स्यामयितृणोः
स्यामयितृषु


अन्याः