स्यमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
सम्बोधन
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
द्वितीया
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
तृतीया
स्यमितवता
स्यमितवद्भ्याम्
स्यमितवद्भिः
चतुर्थी
स्यमितवते
स्यमितवद्भ्याम्
स्यमितवद्भ्यः
पञ्चमी
स्यमितवतः
स्यमितवद्भ्याम्
स्यमितवद्भ्यः
षष्ठी
स्यमितवतः
स्यमितवतोः
स्यमितवताम्
सप्तमी
स्यमितवति
स्यमितवतोः
स्यमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
सम्बोधन
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
द्वितीया
स्यमितवत् / स्यमितवद्
स्यमितवती
स्यमितवन्ति
तृतीया
स्यमितवता
स्यमितवद्भ्याम्
स्यमितवद्भिः
चतुर्थी
स्यमितवते
स्यमितवद्भ्याम्
स्यमितवद्भ्यः
पञ्चमी
स्यमितवतः
स्यमितवद्भ्याम्
स्यमितवद्भ्यः
षष्ठी
स्यमितवतः
स्यमितवतोः
स्यमितवताम्
सप्तमी
स्यमितवति
स्यमितवतोः
स्यमितवत्सु


अन्याः