स्यमयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
सम्बोधन
स्यमयितः / स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
द्वितीया
स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
तृतीया
स्यमयित्रा / स्यमयितृणा
स्यमयितृभ्याम्
स्यमयितृभिः
चतुर्थी
स्यमयित्रे / स्यमयितृणे
स्यमयितृभ्याम्
स्यमयितृभ्यः
पञ्चमी
स्यमयितुः / स्यमयितृणः
स्यमयितृभ्याम्
स्यमयितृभ्यः
षष्ठी
स्यमयितुः / स्यमयितृणः
स्यमयित्रोः / स्यमयितृणोः
स्यमयितॄणाम्
सप्तमी
स्यमयितरि / स्यमयितृणि
स्यमयित्रोः / स्यमयितृणोः
स्यमयितृषु
 
एक
द्वि
बहु
प्रथमा
स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
सम्बोधन
स्यमयितः / स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
द्वितीया
स्यमयितृ
स्यमयितृणी
स्यमयितॄणि
तृतीया
स्यमयित्रा / स्यमयितृणा
स्यमयितृभ्याम्
स्यमयितृभिः
चतुर्थी
स्यमयित्रे / स्यमयितृणे
स्यमयितृभ्याम्
स्यमयितृभ्यः
पञ्चमी
स्यमयितुः / स्यमयितृणः
स्यमयितृभ्याम्
स्यमयितृभ्यः
षष्ठी
स्यमयितुः / स्यमयितृणः
स्यमयित्रोः / स्यमयितृणोः
स्यमयितॄणाम्
सप्तमी
स्यमयितरि / स्यमयितृणि
स्यमयित्रोः / स्यमयितृणोः
स्यमयितृषु


अन्याः