स्यमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
सम्बोधन
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
द्वितीया
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
तृतीया
स्यमता
स्यमद्भ्याम्
स्यमद्भिः
चतुर्थी
स्यमते
स्यमद्भ्याम्
स्यमद्भ्यः
पञ्चमी
स्यमतः
स्यमद्भ्याम्
स्यमद्भ्यः
षष्ठी
स्यमतः
स्यमतोः
स्यमताम्
सप्तमी
स्यमति
स्यमतोः
स्यमत्सु
 
एक
द्वि
बहु
प्रथमा
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
सम्बोधन
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
द्वितीया
स्यमत् / स्यमद्
स्यमन्ती
स्यमन्ति
तृतीया
स्यमता
स्यमद्भ्याम्
स्यमद्भिः
चतुर्थी
स्यमते
स्यमद्भ्याम्
स्यमद्भ्यः
पञ्चमी
स्यमतः
स्यमद्भ्याम्
स्यमद्भ्यः
षष्ठी
स्यमतः
स्यमतोः
स्यमताम्
सप्तमी
स्यमति
स्यमतोः
स्यमत्सु


अन्याः