स्यन्नवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
सम्बोधन
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
द्वितीया
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
तृतीया
स्यन्नवता
स्यन्नवद्भ्याम्
स्यन्नवद्भिः
चतुर्थी
स्यन्नवते
स्यन्नवद्भ्याम्
स्यन्नवद्भ्यः
पञ्चमी
स्यन्नवतः
स्यन्नवद्भ्याम्
स्यन्नवद्भ्यः
षष्ठी
स्यन्नवतः
स्यन्नवतोः
स्यन्नवताम्
सप्तमी
स्यन्नवति
स्यन्नवतोः
स्यन्नवत्सु
 
एक
द्वि
बहु
प्रथमा
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
सम्बोधन
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
द्वितीया
स्यन्नवत् / स्यन्नवद्
स्यन्नवती
स्यन्नवन्ति
तृतीया
स्यन्नवता
स्यन्नवद्भ्याम्
स्यन्नवद्भिः
चतुर्थी
स्यन्नवते
स्यन्नवद्भ्याम्
स्यन्नवद्भ्यः
पञ्चमी
स्यन्नवतः
स्यन्नवद्भ्याम्
स्यन्नवद्भ्यः
षष्ठी
स्यन्नवतः
स्यन्नवतोः
स्यन्नवताम्
सप्तमी
स्यन्नवति
स्यन्नवतोः
स्यन्नवत्सु


अन्याः