स्यन्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
सम्बोधन
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
द्वितीया
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
तृतीया
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
चतुर्थी
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
पञ्चमी
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
षष्ठी
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
सप्तमी
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
एक
द्वि
बहु
प्रथमा
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
सम्बोधन
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
द्वितीया
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
तृतीया
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
चतुर्थी
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
पञ्चमी
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
षष्ठी
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
सप्तमी
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


अन्याः