स्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यत् / स्यद्
स्यन्ती
स्यन्ति
सम्बोधन
स्यत् / स्यद्
स्यन्ती
स्यन्ति
द्वितीया
स्यत् / स्यद्
स्यन्ती
स्यन्ति
तृतीया
स्यता
स्यद्भ्याम्
स्यद्भिः
चतुर्थी
स्यते
स्यद्भ्याम्
स्यद्भ्यः
पञ्चमी
स्यतः
स्यद्भ्याम्
स्यद्भ्यः
षष्ठी
स्यतः
स्यतोः
स्यताम्
सप्तमी
स्यति
स्यतोः
स्यत्सु
 
एक
द्वि
बहु
प्रथमा
स्यत् / स्यद्
स्यन्ती
स्यन्ति
सम्बोधन
स्यत् / स्यद्
स्यन्ती
स्यन्ति
द्वितीया
स्यत् / स्यद्
स्यन्ती
स्यन्ति
तृतीया
स्यता
स्यद्भ्याम्
स्यद्भिः
चतुर्थी
स्यते
स्यद्भ्याम्
स्यद्भ्यः
पञ्चमी
स्यतः
स्यद्भ्याम्
स्यद्भ्यः
षष्ठी
स्यतः
स्यतोः
स्यताम्
सप्तमी
स्यति
स्यतोः
स्यत्सु


अन्याः