स्मेटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
सम्बोधन
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
द्वितीया
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
तृतीया
स्मेटितवता
स्मेटितवद्भ्याम्
स्मेटितवद्भिः
चतुर्थी
स्मेटितवते
स्मेटितवद्भ्याम्
स्मेटितवद्भ्यः
पञ्चमी
स्मेटितवतः
स्मेटितवद्भ्याम्
स्मेटितवद्भ्यः
षष्ठी
स्मेटितवतः
स्मेटितवतोः
स्मेटितवताम्
सप्तमी
स्मेटितवति
स्मेटितवतोः
स्मेटितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
सम्बोधन
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
द्वितीया
स्मेटितवत् / स्मेटितवद्
स्मेटितवती
स्मेटितवन्ति
तृतीया
स्मेटितवता
स्मेटितवद्भ्याम्
स्मेटितवद्भिः
चतुर्थी
स्मेटितवते
स्मेटितवद्भ्याम्
स्मेटितवद्भ्यः
पञ्चमी
स्मेटितवतः
स्मेटितवद्भ्याम्
स्मेटितवद्भ्यः
षष्ठी
स्मेटितवतः
स्मेटितवतोः
स्मेटितवताम्
सप्तमी
स्मेटितवति
स्मेटितवतोः
स्मेटितवत्सु


अन्याः