स्मेटयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
सम्बोधन
स्मेटयितः / स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
द्वितीया
स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
तृतीया
स्मेटयित्रा / स्मेटयितृणा
स्मेटयितृभ्याम्
स्मेटयितृभिः
चतुर्थी
स्मेटयित्रे / स्मेटयितृणे
स्मेटयितृभ्याम्
स्मेटयितृभ्यः
पञ्चमी
स्मेटयितुः / स्मेटयितृणः
स्मेटयितृभ्याम्
स्मेटयितृभ्यः
षष्ठी
स्मेटयितुः / स्मेटयितृणः
स्मेटयित्रोः / स्मेटयितृणोः
स्मेटयितॄणाम्
सप्तमी
स्मेटयितरि / स्मेटयितृणि
स्मेटयित्रोः / स्मेटयितृणोः
स्मेटयितृषु
 
एक
द्वि
बहु
प्रथमा
स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
सम्बोधन
स्मेटयितः / स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
द्वितीया
स्मेटयितृ
स्मेटयितृणी
स्मेटयितॄणि
तृतीया
स्मेटयित्रा / स्मेटयितृणा
स्मेटयितृभ्याम्
स्मेटयितृभिः
चतुर्थी
स्मेटयित्रे / स्मेटयितृणे
स्मेटयितृभ्याम्
स्मेटयितृभ्यः
पञ्चमी
स्मेटयितुः / स्मेटयितृणः
स्मेटयितृभ्याम्
स्मेटयितृभ्यः
षष्ठी
स्मेटयितुः / स्मेटयितृणः
स्मेटयित्रोः / स्मेटयितृणोः
स्मेटयितॄणाम्
सप्तमी
स्मेटयितरि / स्मेटयितृणि
स्मेटयित्रोः / स्मेटयितृणोः
स्मेटयितृषु


अन्याः